शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं – अर्थ सहित
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं – अर्थ सहित Krishna Bhajan List शान्ताकारं भुजग-शयनंपद्मनाभं सुरेशंविश्वाधारं गगन-सदृशंमेघवर्ण शुभाङ्गम्। लक्ष्मीकान्तं कमल-नयनंयोगिभिर्ध्यानगम्यम्(योगिभिर – ध्यान – गम्यम्) वन्दे विष्णुं भवभय-हरंसर्वलोकैक-नाथम्॥ Shanta karam Bhujaga shayanam – Meaning in Hindi शान्ताकारं भुजग-शयनंपद्मनाभं सुरेशंविश्वाधारं गगनसदृशंमेघवर्ण शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनंयोगिभिर्ध्यानगम्यम्(योगिभिर – ध्यान – गम्यम्)वन्दे विष्णुं भवभयहरंसर्वलोकैकनाथम्॥ Krishna Bhajans Krishna Bhajan List Shanta Karam Bhujaga Shayanam Related – ढोलक पर गाने वाले भजन … Read more